Original

उद्भासितश्च सविता देवास्त्राता हतासुराः ।अत्रिणा त्वथ सोमत्वं कृतमुत्तमतेजसा ॥ १२ ॥

Segmented

उद्भासितः च सविता देवाः त्राताः हत-असुराः अत्रिणा तु अथ सोम-त्वम् कृतम् उत्तम-तेजसा

Analysis

Word Lemma Parse
उद्भासितः उद्भास् pos=va,g=m,c=1,n=s,f=part
pos=i
सविता सवितृ pos=n,g=m,c=1,n=s
देवाः देव pos=n,g=m,c=1,n=p
त्राताः त्रा pos=va,g=m,c=1,n=p,f=part
हत हन् pos=va,comp=y,f=part
असुराः असुर pos=n,g=m,c=1,n=p
अत्रिणा अत्रि pos=n,g=m,c=3,n=s
तु तु pos=i
अथ अथ pos=i
सोम सोम pos=n,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
उत्तम उत्तम pos=a,comp=y
तेजसा तेजस् pos=n,g=m,c=3,n=s