Original

अत्रिणा दह्यमानांस्तान्दृष्ट्वा देवा महासुरान् ।पराक्रमैस्तेऽपि तदा व्यत्यघ्नन्नत्रिरक्षिताः ॥ ११ ॥

Segmented

अत्रिणा दह् तान् दृष्ट्वा देवा महा-असुरान् पराक्रमैः ते ऽपि तदा व्यत्यघ्नन्न् अत्रि-रक्षिताः

Analysis

Word Lemma Parse
अत्रिणा अत्रि pos=n,g=m,c=3,n=s
दह् दह् pos=va,g=m,c=2,n=p,f=part
तान् तद् pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
देवा देव pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
असुरान् असुर pos=n,g=m,c=2,n=p
पराक्रमैः पराक्रम pos=n,g=m,c=3,n=p
ते तद् pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
तदा तदा pos=i
व्यत्यघ्नन्न् व्यतिहन् pos=v,p=3,n=p,l=lun
अत्रि अत्रि pos=n,comp=y
रक्षिताः रक्ष् pos=va,g=m,c=1,n=p,f=part