Original

जगद्वितिमिरं चापि प्रदीप्तमकरोत्तदा ।व्यजयच्छत्रुसंघांश्च देवानां स्वेन तेजसा ॥ १० ॥

Segmented

जगद् वितिमिरम् च अपि प्रदीप्तम् अकरोत् तदा व्यजयत् शत्रु-सङ्घान् च देवानाम् स्वेन तेजसा

Analysis

Word Lemma Parse
जगद् जगन्त् pos=n,g=n,c=2,n=s
वितिमिरम् वितिमिर pos=a,g=n,c=2,n=s
pos=i
अपि अपि pos=i
प्रदीप्तम् प्रदीप् pos=va,g=n,c=2,n=s,f=part
अकरोत् कृ pos=v,p=3,n=s,l=lan
तदा तदा pos=i
व्यजयत् विजि pos=v,p=3,n=s,l=lan
शत्रु शत्रु pos=n,comp=y
सङ्घान् संघ pos=n,g=m,c=2,n=p
pos=i
देवानाम् देव pos=n,g=m,c=6,n=p
स्वेन स्व pos=a,g=n,c=3,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s