Original

भीष्म उवाच ।इत्युक्तस्त्वर्जुनस्तूष्णीमभूद्वायुस्तमब्रवीत् ।शृणु मे हैहयश्रेष्ठ कर्मात्रेः सुमहात्मनः ॥ १ ॥

Segmented

भीष्म उवाच इति उक्तवान् तु अर्जुनः तूष्णीम् अभूद् वायुः तम् अब्रवीत् शृणु मे हैहय-श्रेष्ठ कर्म अत्रेः सु महात्मनः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
तूष्णीम् तूष्णीम् pos=i
अभूद् भू pos=v,p=3,n=s,l=lun
वायुः वायु pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
शृणु श्रु pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
हैहय हैहय pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
अत्रेः अत्रि pos=n,g=m,c=6,n=s
सु सु pos=i
महात्मनः महात्मन् pos=a,g=m,c=6,n=s