Original

दह्यमानास्तु ते दैत्यास्तस्यागस्त्यस्य तेजसा ।उभौ लोकौ परित्यज्य ययुः काष्ठां स्म दक्षिणाम् ॥ ९ ॥

Segmented

दह्यमानाः तु ते दैत्याः तस्य अगस्त्यस्य तेजसा उभौ लोकौ परित्यज्य ययुः काष्ठाम् स्म दक्षिणाम्

Analysis

Word Lemma Parse
दह्यमानाः दह् pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
ते तद् pos=n,g=m,c=1,n=p
दैत्याः दैत्य pos=n,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
अगस्त्यस्य अगस्त्य pos=n,g=m,c=6,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
उभौ उभ् pos=n,g=m,c=2,n=d
लोकौ लोक pos=n,g=m,c=2,n=d
परित्यज्य परित्यज् pos=vi
ययुः या pos=v,p=3,n=p,l=lit
काष्ठाम् काष्ठा pos=n,g=f,c=2,n=s
स्म स्म pos=i
दक्षिणाम् दक्षिण pos=a,g=f,c=2,n=s