Original

तेन दीप्तांशुजालेन निर्दग्धा दानवास्तदा ।अन्तरिक्षान्महाराज न्यपतन्त सहस्रशः ॥ ८ ॥

Segmented

तेन दीप्त-अंशु-जालेन निर्दग्धा दानवाः तदा अन्तरिक्षात् महा-राज न्यपतन्त सहस्रशः

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
दीप्त दीप् pos=va,comp=y,f=part
अंशु अंशु pos=n,comp=y
जालेन जाल pos=n,g=m,c=3,n=s
निर्दग्धा निर्दह् pos=va,g=m,c=1,n=p,f=part
दानवाः दानव pos=n,g=m,c=1,n=p
तदा तदा pos=i
अन्तरिक्षात् अन्तरिक्ष pos=n,g=n,c=5,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
न्यपतन्त निपत् pos=v,p=3,n=p,l=lan
सहस्रशः सहस्रशस् pos=i