Original

इत्युक्तः स तदा देवैरगस्त्यः कुपितोऽभवत् ।प्रजज्वाल च तेजस्वी कालाग्निरिव संक्षये ॥ ७ ॥

Segmented

इति उक्तवान् स तदा देवैः अगस्त्यः कुपितो ऽभवत् प्रजज्वाल च तेजस्वी कालाग्निः इव संक्षये

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तदा तदा pos=i
देवैः देव pos=n,g=m,c=3,n=p
अगस्त्यः अगस्त्य pos=n,g=m,c=1,n=s
कुपितो कुप् pos=va,g=m,c=1,n=s,f=part
ऽभवत् भू pos=v,p=3,n=s,l=lan
प्रजज्वाल प्रज्वल् pos=v,p=3,n=s,l=lit
pos=i
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
कालाग्निः कालाग्नि pos=n,g=m,c=1,n=s
इव इव pos=i
संक्षये संक्षय pos=n,g=m,c=7,n=s