Original

दानवैर्युधि भग्नाः स्म तथैश्वर्याच्च भ्रंशिताः ।तदस्मान्नो भयात्तीव्रात्त्राहि त्वं मुनिपुंगव ॥ ६ ॥

Segmented

दानवैः युधि भग्नाः स्म तथा ऐश्वर्यात् च भ्रंशिताः तद् अस्मान् नः भयात् तीव्रात् त्राहि त्वम् मुनि-पुंगवैः

Analysis

Word Lemma Parse
दानवैः दानव pos=n,g=m,c=3,n=p
युधि युध् pos=n,g=f,c=7,n=s
भग्नाः भञ्ज् pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
तथा तथा pos=i
ऐश्वर्यात् ऐश्वर्य pos=n,g=n,c=5,n=s
pos=i
भ्रंशिताः भ्रंशय् pos=va,g=m,c=1,n=p,f=part
तद् तद् pos=n,g=n,c=2,n=s
अस्मान् मद् pos=n,g=m,c=2,n=p
नः मद् pos=n,g=,c=2,n=p
भयात् भय pos=n,g=n,c=5,n=s
तीव्रात् तीव्र pos=a,g=n,c=5,n=s
त्राहि त्रा pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
मुनि मुनि pos=n,comp=y
पुंगवैः पुंगव pos=n,g=m,c=8,n=s