Original

ततः कदाचित्ते राजन्दीप्तमादित्यवर्चसम् ।ददृशुस्तेजसा युक्तमगस्त्यं विपुलव्रतम् ॥ ४ ॥

Segmented

ततः कदाचित् ते राजन् दीप्तम् आदित्य-वर्चसम् ददृशुः तेजसा युक्तम् अगस्त्यम् विपुल-व्रतम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
कदाचित् कदाचिद् pos=i
ते तद् pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
दीप्तम् दीप् pos=va,g=m,c=2,n=s,f=part
आदित्य आदित्य pos=n,comp=y
वर्चसम् वर्चस् pos=n,g=m,c=2,n=s
ददृशुः दृश् pos=v,p=3,n=p,l=lit
तेजसा तेजस् pos=n,g=n,c=3,n=s
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
अगस्त्यम् अगस्त्य pos=n,g=m,c=2,n=s
विपुल विपुल pos=a,comp=y
व्रतम् व्रत pos=n,g=m,c=2,n=s