Original

कर्मेज्या मानवानां च दानवैर्हैहयर्षभ ।भ्रष्टैश्वर्यास्ततो देवाश्चेरुः पृथ्वीमिति श्रुतिः ॥ ३ ॥

Segmented

कर्म-इज्याः मानवानाम् च दानवैः हैहय-ऋषभ भ्रष्ट-ऐश्वर्याः ततस् देवाः चेरुः पृथ्वीम् इति श्रुतिः

Analysis

Word Lemma Parse
कर्म कर्मन् pos=n,comp=y
इज्याः इज्या pos=n,g=f,c=1,n=p
मानवानाम् मानव pos=n,g=m,c=6,n=p
pos=i
दानवैः दानव pos=n,g=m,c=3,n=p
हैहय हैहय pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
भ्रष्ट भ्रंश् pos=va,comp=y,f=part
ऐश्वर्याः ऐश्वर्य pos=n,g=m,c=1,n=p
ततस् ततस् pos=i
देवाः देव pos=n,g=m,c=1,n=p
चेरुः चर् pos=v,p=3,n=p,l=lit
पृथ्वीम् पृथ्वी pos=n,g=f,c=2,n=s
इति इति pos=i
श्रुतिः श्रुति pos=n,g=f,c=1,n=s