Original

एतत्कर्म वसिष्ठस्य कथितं ते मयानघ ।ब्रवीम्यहं ब्रूहि वा त्वं वसिष्ठात्क्षत्रियं वरम् ॥ २६ ॥

Segmented

एतत् कर्म वसिष्ठस्य कथितम् ते मया अनघ ब्रवीमि अहम् ब्रूहि वा त्वम् वसिष्ठात् क्षत्रियम् वरम्

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
वसिष्ठस्य वसिष्ठ pos=n,g=m,c=6,n=s
कथितम् कथय् pos=va,g=n,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
मया मद् pos=n,g=,c=3,n=s
अनघ अनघ pos=a,g=m,c=8,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
वा वा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
वसिष्ठात् वसिष्ठ pos=n,g=m,c=5,n=s
क्षत्रियम् क्षत्रिय pos=n,g=m,c=2,n=s
वरम् वर pos=a,g=m,c=2,n=s