Original

एवं सेन्द्रा वसिष्ठेन रक्षितास्त्रिदिवौकसः ।ब्रह्मदत्तवराश्चैव हता दैत्या महात्मना ॥ २५ ॥

Segmented

एवम् स इन्द्राः वसिष्ठेन रक्षिताः त्रिदिवौकस् ब्रह्म-दत्त-वराः च एव हता दैत्या महात्मना

Analysis

Word Lemma Parse
एवम् एवम् pos=i
pos=i
इन्द्राः इन्द्र pos=n,g=m,c=1,n=p
वसिष्ठेन वसिष्ठ pos=n,g=m,c=3,n=s
रक्षिताः रक्ष् pos=va,g=m,c=1,n=p,f=part
त्रिदिवौकस् त्रिदिवौकस् pos=n,g=m,c=1,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
दत्त दा pos=va,comp=y,f=part
वराः वर pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
हता हन् pos=va,g=m,c=1,n=p,f=part
दैत्या दैत्य pos=n,g=m,c=1,n=p
महात्मना महात्मन् pos=a,g=m,c=3,n=s