Original

सरो भिन्नं तया नद्या सरयूः सा ततोऽभवत् ।हताश्च खलिनो यत्र स देशः खलिनोऽभवत् ॥ २४ ॥

Segmented

सरो भिन्नम् तया नद्या सरयूः सा ततो ऽभवत् हताः च खलिनो यत्र स देशः खलिनो ऽभवत्

Analysis

Word Lemma Parse
सरो सरस् pos=n,g=n,c=1,n=s
भिन्नम् भिद् pos=va,g=n,c=1,n=s,f=part
तया तद् pos=n,g=f,c=3,n=s
नद्या नदी pos=n,g=f,c=3,n=s
सरयूः सरयू pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
ततो ततस् pos=i
ऽभवत् भू pos=v,p=3,n=s,l=lan
हताः हन् pos=va,g=m,c=1,n=p,f=part
pos=i
खलिनो खलिन् pos=a,g=m,c=1,n=p
यत्र यत्र pos=i
तद् pos=n,g=m,c=1,n=s
देशः देश pos=n,g=m,c=1,n=s
खलिनो खलिन pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan