Original

कैलासं प्रस्थितां चापि नदीं गङ्गां महातपाः ।आनयत्तत्सरो दिव्यं तया भिन्नं च तत्सरः ॥ २३ ॥

Segmented

कैलासम् प्रस्थिताम् च अपि नदीम् गङ्गाम् महा-तपाः आनयत् तत् सरो दिव्यम् तया भिन्नम् च तत् सरः

Analysis

Word Lemma Parse
कैलासम् कैलास pos=n,g=m,c=2,n=s
प्रस्थिताम् प्रस्था pos=va,g=f,c=2,n=s,f=part
pos=i
अपि अपि pos=i
नदीम् नदी pos=n,g=f,c=2,n=s
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
आनयत् आनी pos=v,p=3,n=s,l=lan
तत् तद् pos=n,g=n,c=2,n=s
सरो सरस् pos=n,g=n,c=2,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
तया तद् pos=n,g=f,c=3,n=s
भिन्नम् भिद् pos=va,g=n,c=1,n=s,f=part
pos=i
तत् तद् pos=n,g=n,c=1,n=s
सरः सरस् pos=n,g=n,c=1,n=s