Original

तथा तान्दुःखिताञ्जानन्नानृशंस्यपरो मुनिः ।अयत्नेनादहत्सर्वान्खलिनः स्वेन तेजसा ॥ २२ ॥

Segmented

तथा तान् दुःखिताञ् जानन्न् आनृशंस्य-परः मुनिः अयत्नेन अदहत् सर्वान् खलिनः स्वेन तेजसा

Analysis

Word Lemma Parse
तथा तथा pos=i
तान् तद् pos=n,g=m,c=2,n=p
दुःखिताञ् दुःखित pos=a,g=m,c=2,n=p
जानन्न् ज्ञा pos=va,g=m,c=1,n=s,f=part
आनृशंस्य आनृशंस्य pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
अयत्नेन अयत्न pos=n,g=m,c=3,n=s
अदहत् दह् pos=v,p=3,n=s,l=lan
सर्वान् सर्व pos=n,g=m,c=2,n=p
खलिनः खलिन् pos=a,g=m,c=2,n=p
स्वेन स्व pos=a,g=n,c=3,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s