Original

स च तैर्व्यथितः शक्रो वसिष्ठं शरणं ययौ ।ततोऽभयं ददौ तेभ्यो वसिष्ठो भगवानृषिः ॥ २१ ॥

Segmented

स च तैः व्यथितः शक्रो वसिष्ठम् शरणम् ययौ ततो ऽभयम् ददौ तेभ्यो वसिष्ठो भगवान् ऋषिः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
तैः तद् pos=n,g=m,c=3,n=p
व्यथितः व्यथ् pos=va,g=m,c=1,n=s,f=part
शक्रो शक्र pos=n,g=m,c=1,n=s
वसिष्ठम् वसिष्ठ pos=n,g=m,c=2,n=s
शरणम् शरण pos=n,g=n,c=2,n=s
ययौ या pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
ऽभयम् अभय pos=n,g=n,c=2,n=s
ददौ दा pos=v,p=3,n=s,l=lit
तेभ्यो तद् pos=n,g=m,c=4,n=p
वसिष्ठो वसिष्ठ pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s