Original

अभ्यद्रवन्त देवांस्ते सहस्राणि दशैव ह ।ततस्तैरर्दिता देवाः शरणं वासवं ययुः ॥ २० ॥

Segmented

अभ्यद्रवन्त देवान् ते सहस्राणि दशा एव ह ततस् तैः अर्दिता देवाः शरणम् वासवम् ययुः

Analysis

Word Lemma Parse
अभ्यद्रवन्त अभिद्रु pos=v,p=3,n=p,l=lan
देवान् देव pos=n,g=m,c=2,n=p
ते तद् pos=n,g=m,c=1,n=p
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
दशा दशन् pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i
ततस् ततस् pos=i
तैः तद् pos=n,g=m,c=3,n=p
अर्दिता अर्दय् pos=va,g=m,c=1,n=p,f=part
देवाः देव pos=n,g=m,c=1,n=p
शरणम् शरण pos=n,g=n,c=2,n=s
वासवम् वासव pos=n,g=m,c=2,n=s
ययुः या pos=v,p=3,n=p,l=lit