Original

असुरैर्निर्जिता देवा निरुत्साहाश्च ते कृताः ।यज्ञाश्चैषां हृताः सर्वे पितृभ्यश्च स्वधा तथा ॥ २ ॥

Segmented

असुरैः निर्जिता देवा निरुत्साहाः च ते कृताः यज्ञाः च एषाम् हृताः सर्वे पितृभ्यः च स्वधा तथा

Analysis

Word Lemma Parse
असुरैः असुर pos=n,g=m,c=3,n=p
निर्जिता निर्जि pos=va,g=m,c=1,n=p,f=part
देवा देव pos=n,g=m,c=1,n=p
निरुत्साहाः निरुत्साह pos=a,g=m,c=1,n=p
pos=i
ते तद् pos=n,g=m,c=1,n=p
कृताः कृ pos=va,g=m,c=1,n=p,f=part
यज्ञाः यज्ञ pos=n,g=m,c=1,n=p
pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
हृताः हृ pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
पितृभ्यः पितृ pos=n,g=m,c=5,n=p
pos=i
स्वधा स्वधा pos=n,g=f,c=1,n=s
तथा तथा pos=i