Original

ते प्रगृह्य महाघोरान्पर्वतान्परिघान्द्रुमान् ।विक्षोभयन्तः सलिलमुत्थिताः शतयोजनम् ॥ १९ ॥

Segmented

ते प्रगृह्य महा-घोरान् पर्वतान् परिघान् द्रुमान् विक्षोभयन्तः सलिलम् उत्थिताः शत-योजनम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
प्रगृह्य प्रग्रह् pos=vi
महा महत् pos=a,comp=y
घोरान् घोर pos=a,g=m,c=2,n=p
पर्वतान् पर्वत pos=n,g=m,c=2,n=p
परिघान् परिघ pos=n,g=m,c=2,n=p
द्रुमान् द्रुम pos=n,g=m,c=2,n=p
विक्षोभयन्तः विक्षोभय् pos=va,g=m,c=1,n=p,f=part
सलिलम् सलिल pos=n,g=n,c=2,n=s
उत्थिताः उत्था pos=va,g=m,c=1,n=p,f=part
शत शत pos=n,comp=y
योजनम् योजन pos=n,g=n,c=2,n=s