Original

अदूरात्तु ततस्तेषां ब्रह्मदत्तवरं सरः ।हता हता वै ते तत्र जीवन्त्याप्लुत्य दानवाः ॥ १८ ॥

Segmented

अदूरात् तु ततस् तेषाम् ब्रह्म-दत्त-वरम् सरः हता हता वै ते तत्र जीवन्ति आप्लुत्य दानवाः

Analysis

Word Lemma Parse
अदूरात् अदूर pos=a,g=n,c=5,n=s
तु तु pos=i
ततस् ततस् pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
दत्त दा pos=va,comp=y,f=part
वरम् वर pos=n,g=n,c=2,n=s
सरः सरस् pos=n,g=n,c=2,n=s
हता हन् pos=va,g=m,c=1,n=p,f=part
हता हन् pos=va,g=m,c=1,n=p,f=part
वै वै pos=i
ते तद् pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
जीवन्ति जीव् pos=v,p=3,n=p,l=lat
आप्लुत्य आप्लु pos=vi
दानवाः दानव pos=n,g=m,c=1,n=p