Original

आदित्याः सत्रमासन्त सरो वै मानसं प्रति ।वसिष्ठं मनसा गत्वा श्रुत्वा तत्रास्य गोचरम् ॥ १६ ॥

Segmented

आदित्याः सत्रम् आसन्त सरो वै मानसम् प्रति वसिष्ठम् मनसा गत्वा श्रुत्वा तत्र अस्य गोचरम्

Analysis

Word Lemma Parse
आदित्याः आदित्य pos=n,g=m,c=1,n=p
सत्रम् सत्त्र pos=n,g=n,c=2,n=s
आसन्त आस् pos=v,p=3,n=p,l=lan
सरो सरस् pos=n,g=n,c=2,n=s
वै वै pos=i
मानसम् मानस pos=n,g=n,c=2,n=s
प्रति प्रति pos=i
वसिष्ठम् वसिष्ठ pos=n,g=m,c=2,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
गत्वा गम् pos=vi
श्रुत्वा श्रु pos=vi
तत्र तत्र pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
गोचरम् गोचर pos=n,g=m,c=2,n=s