Original

इत्युक्तः स तदा तूष्णीमभूद्वायुस्ततोऽब्रवीत् ।शृणु राजन्वसिष्ठस्य मुख्यं कर्म यशस्विनः ॥ १५ ॥

Segmented

इति उक्तवान् स तदा तूष्णीम् अभूद् वायुः ततस् ऽब्रवीत् शृणु राजन् वसिष्ठस्य मुख्यम् कर्म यशस्विनः

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तदा तदा pos=i
तूष्णीम् तूष्णीम् pos=i
अभूद् भू pos=v,p=3,n=s,l=lun
वायुः वायु pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
शृणु श्रु pos=v,p=2,n=s,l=lot
राजन् राजन् pos=n,g=m,c=8,n=s
वसिष्ठस्य वसिष्ठ pos=n,g=m,c=6,n=s
मुख्यम् मुख्य pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
यशस्विनः यशस्विन् pos=a,g=m,c=6,n=s