Original

ईदृशश्चाप्यगस्त्यो हि कथितस्ते मयानघ ।ब्रवीम्यहं ब्रूहि वा त्वमगस्त्यात्क्षत्रियं वरम् ॥ १४ ॥

Segmented

ईदृशः च अपि अगस्त्यः हि कथितः ते मया अनघ ब्रवीमि अहम् ब्रूहि वा त्वम् अगस्त्यात् क्षत्रियम् वरम्

Analysis

Word Lemma Parse
ईदृशः ईदृश pos=a,g=m,c=1,n=s
pos=i
अपि अपि pos=i
अगस्त्यः अगस्त्य pos=n,g=m,c=1,n=s
हि हि pos=i
कथितः कथय् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
मया मद् pos=n,g=,c=3,n=s
अनघ अनघ pos=a,g=m,c=8,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
वा वा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अगस्त्यात् अगस्त्य pos=n,g=m,c=5,n=s
क्षत्रियम् क्षत्रिय pos=n,g=m,c=2,n=s
वरम् वर pos=a,g=m,c=2,n=s