Original

इत्युक्त आह देवान्स न शक्नोमि महीगतान् ।दग्धुं तपो हि क्षीयेन्मे धक्ष्यामीति च पार्थिव ॥ १२ ॥

Segmented

इति उक्तवान् आह देवान् स न शक्नोमि मही-गतान् दग्धुम् तपो हि क्षीयेत् मे धक्ष्यामि इति च पार्थिव

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
आह अह् pos=v,p=3,n=s,l=lit
देवान् देव pos=n,g=m,c=2,n=p
तद् pos=n,g=m,c=1,n=s
pos=i
शक्नोमि शक् pos=v,p=1,n=s,l=lat
मही मही pos=n,comp=y
गतान् गम् pos=va,g=m,c=2,n=p,f=part
दग्धुम् दह् pos=vi
तपो तपस् pos=n,g=n,c=1,n=s
हि हि pos=i
क्षीयेत् क्षि pos=v,p=3,n=s,l=vidhilin
मे मद् pos=n,g=,c=6,n=s
धक्ष्यामि दह् pos=v,p=1,n=s,l=lrt
इति इति pos=i
pos=i
पार्थिव पार्थिव pos=n,g=m,c=8,n=s