Original

ततो लोकाः पुनः प्राप्ताः सुरैः शान्तं च तद्रजः ।अथैनमब्रुवन्देवा भूमिष्ठानसुराञ्जहि ॥ ११ ॥

Segmented

ततो लोकाः पुनः प्राप्ताः सुरैः शान्तम् च तद् रजः अथ एनम् अब्रुवन् देवा भूमिष्ठान् असुरान् जहि

Analysis

Word Lemma Parse
ततो ततस् pos=i
लोकाः लोक pos=n,g=m,c=1,n=p
पुनः पुनर् pos=i
प्राप्ताः प्राप् pos=va,g=m,c=1,n=p,f=part
सुरैः सुर pos=n,g=m,c=3,n=p
शान्तम् शम् pos=va,g=n,c=1,n=s,f=part
pos=i
तद् तद् pos=n,g=n,c=1,n=s
रजः रजस् pos=n,g=n,c=1,n=s
अथ अथ pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
देवा देव pos=n,g=m,c=1,n=p
भूमिष्ठान् भूमिष्ठ pos=a,g=m,c=2,n=p
असुरान् असुर pos=n,g=m,c=2,n=p
जहि हा pos=v,p=2,n=s,l=lot