Original

बलिस्तु यजते यज्ञमश्वमेधं महीं गतः ।येऽन्ये स्वस्था महीस्थाश्च ते न दग्धा महासुराः ॥ १० ॥

Segmented

बलिः तु यजते यज्ञम् अश्वमेधम् महीम् गतः ये ऽन्ये स्वस्था मही-स्थाः च ते न दग्धा महा-असुराः

Analysis

Word Lemma Parse
बलिः बलि pos=n,g=m,c=1,n=s
तु तु pos=i
यजते यज् pos=v,p=3,n=s,l=lat
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
अश्वमेधम् अश्वमेध pos=n,g=m,c=2,n=s
महीम् मही pos=n,g=f,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
ये यद् pos=n,g=m,c=1,n=p
ऽन्ये अन्य pos=n,g=m,c=1,n=p
स्वस्था स्वस्थ pos=a,g=m,c=1,n=p
मही मही pos=n,comp=y
स्थाः स्थ pos=a,g=m,c=1,n=p
pos=i
ते तद् pos=n,g=m,c=1,n=p
pos=i
दग्धा दह् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
असुराः असुर pos=n,g=m,c=1,n=p