Original

भीष्म उवाच ।इत्युक्तः स तदा तूष्णीमभूद्वायुस्ततोऽब्रवीत् ।शृणु राजन्नगस्त्यस्य माहात्म्यं ब्राह्मणस्य ह ॥ १ ॥

Segmented

भीष्म उवाच इति उक्तवान् स तदा तूष्णीम् अभूद् वायुः ततस् ऽब्रवीत् शृणु राजन्न् अगस्त्यस्य माहात्म्यम् ब्राह्मणस्य ह

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तदा तदा pos=i
तूष्णीम् तूष्णीम् pos=i
अभूद् भू pos=v,p=3,n=s,l=lun
वायुः वायु pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
शृणु श्रु pos=v,p=2,n=s,l=lot
राजन्न् राजन् pos=n,g=m,c=8,n=s
अगस्त्यस्य अगस्त्य pos=n,g=m,c=6,n=s
माहात्म्यम् माहात्म्य pos=n,g=n,c=2,n=s
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
pos=i