Original

मरुतश्चूर्णितान्पश्य येऽहसन्त महोदधिम् ।सुवर्णधारिणा नित्यमवशप्ता द्विजातिना ॥ ९ ॥

Segmented

मरुतः चूर्णितान् पश्य ये ऽहसन्त महा-उदधिम् सुवर्ण-धारिणा नित्यम् अवशप्ता द्विजातिना

Analysis

Word Lemma Parse
मरुतः मरुत् pos=n,g=m,c=2,n=p
चूर्णितान् चूर्णय् pos=va,g=m,c=2,n=p,f=part
पश्य पश् pos=v,p=2,n=s,l=lot
ये यद् pos=n,g=m,c=1,n=p
ऽहसन्त हस् pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
उदधिम् उदधि pos=n,g=m,c=2,n=s
सुवर्ण सुवर्ण pos=n,comp=y
धारिणा धारिन् pos=a,g=m,c=3,n=s
नित्यम् नित्यम् pos=i
अवशप्ता अवशप् pos=va,g=m,c=1,n=p,f=part
द्विजातिना द्विजाति pos=n,g=m,c=3,n=s