Original

सुवर्णवर्णो निर्धूमः संहतोर्ध्वशिखः कविः ।क्रुद्धेनाङ्गिरसा शप्तो गुणैरेतैर्विवर्जितः ॥ ८ ॥

Segmented

सुवर्ण-वर्णः निर्धूमः संहत-ऊर्ध्व-शिखः कविः क्रुद्धेन अङ्गिरस् शप्तो गुणैः एतैः विवर्जितः

Analysis

Word Lemma Parse
सुवर्ण सुवर्ण pos=n,comp=y
वर्णः वर्ण pos=n,g=m,c=1,n=s
निर्धूमः निर्धूम pos=a,g=m,c=1,n=s
संहत संहन् pos=va,comp=y,f=part
ऊर्ध्व ऊर्ध्व pos=a,comp=y
शिखः शिखा pos=n,g=m,c=1,n=s
कविः कवि pos=n,g=m,c=1,n=s
क्रुद्धेन क्रुध् pos=va,g=m,c=3,n=s,f=part
अङ्गिरस् अङ्गिरस् pos=n,g=m,c=3,n=s
शप्तो शप् pos=va,g=m,c=1,n=s,f=part
गुणैः गुण pos=n,g=m,c=3,n=p
एतैः एतद् pos=n,g=m,c=3,n=p
विवर्जितः विवर्जय् pos=va,g=m,c=1,n=s,f=part