Original

अभिशप्तश्च भगवान्गौतमेन पुरंदरः ।अहल्यां कामयानो वै धर्मार्थं च न हिंसितः ॥ ६ ॥

Segmented

अभिशप्तः च भगवान् गौतमेन पुरंदरः अहल्याम् कामयानो वै धर्म-अर्थम् च न हिंसितः

Analysis

Word Lemma Parse
अभिशप्तः अभिशप् pos=va,g=m,c=1,n=s,f=part
pos=i
भगवान् भगवत् pos=a,g=m,c=1,n=s
गौतमेन गौतम pos=n,g=m,c=3,n=s
पुरंदरः पुरंदर pos=n,g=m,c=1,n=s
अहल्याम् अहल्या pos=n,g=f,c=2,n=s
कामयानो कामय् pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
धर्म धर्म pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
pos=i
हिंसितः हिंस् pos=va,g=m,c=1,n=s,f=part