Original

तस्मिन्नहं च क्रुद्धे वै जगत्त्यक्त्वा ततो गतः ।व्यतिष्ठमग्निहोत्रे च चिरमङ्गिरसो भयात् ॥ ५ ॥

Segmented

तस्मिन्न् अहम् च क्रुद्धे वै जगत् त्यक्त्वा ततो गतः व्यतिष्ठम् अग्निहोत्रे च चिरम् अङ्गिरसो भयात्

Analysis

Word Lemma Parse
तस्मिन्न् तद् pos=n,g=m,c=7,n=s
अहम् मद् pos=n,g=,c=1,n=s
pos=i
क्रुद्धे क्रुध् pos=va,g=m,c=7,n=s,f=part
वै वै pos=i
जगत् जगन्त् pos=n,g=n,c=2,n=s
त्यक्त्वा त्यज् pos=vi
ततो ततस् pos=i
गतः गम् pos=va,g=m,c=1,n=s,f=part
व्यतिष्ठम् विष्ठा pos=v,p=1,n=s,l=lan
अग्निहोत्रे अग्निहोत्र pos=n,g=n,c=7,n=s
pos=i
चिरम् चिरम् pos=i
अङ्गिरसो अङ्गिरस् pos=n,g=m,c=6,n=s
भयात् भय pos=n,g=n,c=5,n=s