Original

स ताः पिबन्क्षीरमिव नातृप्यत महातपाः ।अपूरयन्महौघेन महीं सर्वां च पार्थिव ॥ ४ ॥

Segmented

स ताः पिबन् क्षीरम् इव न अतृप्यत महा-तपाः अपूरयत् महा-ओघेन महीम् सर्वाम् च पार्थिव

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ताः तद् pos=n,g=f,c=2,n=p
पिबन् पा pos=va,g=m,c=1,n=s,f=part
क्षीरम् क्षीर pos=n,g=n,c=2,n=s
इव इव pos=i
pos=i
अतृप्यत तृप् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
अपूरयत् पूरय् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
ओघेन ओघ pos=n,g=m,c=3,n=s
महीम् मही pos=n,g=f,c=2,n=s
सर्वाम् सर्व pos=n,g=f,c=2,n=s
pos=i
पार्थिव पार्थिव pos=n,g=m,c=8,n=s