Original

अक्षया ब्राह्मणा राजन्दिवि चेह च नित्यदा ।अपिबत्तेजसा ह्यापः स्वयमेवाङ्गिराः पुरा ॥ ३ ॥

Segmented

अक्षया ब्राह्मणा राजन् दिवि च इह च नित्यदा अपिबत् तेजसा ह्य् आपः स्वयम् एव अङ्गिराः पुरा

Analysis

Word Lemma Parse
अक्षया अक्षय pos=a,g=m,c=1,n=p
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
दिवि दिव् pos=n,g=,c=7,n=s
pos=i
इह इह pos=i
pos=i
नित्यदा नित्यदा pos=i
अपिबत् पा pos=v,p=3,n=s,l=lan
तेजसा तेजस् pos=n,g=n,c=3,n=s
ह्य् हि pos=i
आपः अप् pos=n,g=n,c=1,n=p
स्वयम् स्वयम् pos=i
एव एव pos=i
अङ्गिराः अङ्गिरस् pos=n,g=m,c=1,n=s
पुरा पुरा pos=i