Original

त्यक्त्वा महीत्वं भूमिस्तु स्पर्धयाङ्गनृपस्य ह ।नाशं जगाम तां विप्रो व्यष्टम्भयत कश्यपः ॥ २ ॥

Segmented

त्यक्त्वा मही-त्वम् भूमिः तु स्पर्धया अङ्ग-नृपस्य ह नाशम् जगाम ताम् विप्रो व्यष्टम्भयत कश्यपः

Analysis

Word Lemma Parse
त्यक्त्वा त्यज् pos=vi
मही मही pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
भूमिः भूमि pos=n,g=f,c=1,n=s
तु तु pos=i
स्पर्धया स्पर्धा pos=n,g=f,c=3,n=s
अङ्ग अङ्ग pos=n,comp=y
नृपस्य नृप pos=n,g=m,c=6,n=s
pos=i
नाशम् नाश pos=n,g=m,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
विप्रो विप्र pos=n,g=m,c=1,n=s
व्यष्टम्भयत विष्टम्भय् pos=v,p=3,n=s,l=lan
कश्यपः कश्यप pos=n,g=m,c=1,n=s