Original

नास्त्यण्डमस्ति तु ब्रह्मा स राजँल्लोकभावनः ।इत्युक्तः स तदा तूष्णीमभूद्वायुस्तमब्रवीत् ॥ १९ ॥

Segmented

इति उक्तवान् स तदा तूष्णीम् अभूद् वायुः तम् अब्रवीत्

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तदा तदा pos=i
तूष्णीम् तूष्णीम् pos=i
अभूद् भू pos=v,p=3,n=s,l=lun
वायुः वायु pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan