Original

तिष्ठेत्कथमिति ब्रूहि न किंचिद्धि तदा भवेत् ।अहंकार इति प्रोक्तः सर्वतेजोगतः प्रभुः ॥ १८ ॥

Segmented

तिष्ठेत् कथम् इति ब्रूहि न किंचिद् हि तदा भवेत् अहंकार इति प्रोक्तः सर्व-तेजः-गतः प्रभुः

Analysis

Word Lemma Parse
तिष्ठेत् स्था pos=v,p=3,n=s,l=vidhilin
कथम् कथम् pos=i
इति इति pos=i
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
pos=i
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
हि हि pos=i
तदा तदा pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
अहंकार अहंकार pos=n,g=m,c=1,n=s
इति इति pos=i
प्रोक्तः प्रवच् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
तेजः तेजस् pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
प्रभुः प्रभु pos=a,g=m,c=1,n=s