Original

द्रष्टव्यं नैतदेवं हि कथं ज्यायस्तमो हि सः ।स्मृतमाकाशमण्डं तु तस्माज्जातः पितामहः ॥ १७ ॥

Segmented

द्रष्टव्यम् न एतत् एवम् हि कथम् ज्यायस्तमो हि सः स्मृतम् आकाशम् अण्डम् तु तस्मात् जातः पितामहः

Analysis

Word Lemma Parse
द्रष्टव्यम् दृश् pos=va,g=n,c=1,n=s,f=krtya
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
एवम् एवम् pos=i
हि हि pos=i
कथम् कथम् pos=i
ज्यायस्तमो ज्यायस्तम pos=a,g=m,c=1,n=s
हि हि pos=i
सः तद् pos=n,g=m,c=1,n=s
स्मृतम् स्मृ pos=va,g=n,c=1,n=s,f=part
आकाशम् आकाश pos=n,g=n,c=1,n=s
अण्डम् अण्ड pos=n,g=n,c=1,n=s
तु तु pos=i
तस्मात् तद् pos=n,g=n,c=5,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
पितामहः पितामह pos=n,g=m,c=1,n=s