Original

अण्डजातं तु ब्रह्माणं केचिदिच्छन्त्यपण्डिताः ।अण्डाद्भिन्नाद्बभुः शैला दिशोऽम्भः पृथिवी दिवम् ॥ १६ ॥

Segmented

अण्ड-जातम् तु ब्रह्माणम् केचिद् इच्छन्ति अपण्डिताः अण्डाद् भिन्नाद् बभुः शैला दिशो ऽम्भः पृथिवी दिवम्

Analysis

Word Lemma Parse
अण्ड अण्ड pos=n,comp=y
जातम् जन् pos=va,g=m,c=2,n=s,f=part
तु तु pos=i
ब्रह्माणम् ब्रह्मन् pos=n,g=m,c=2,n=s
केचिद् कश्चित् pos=n,g=m,c=1,n=p
इच्छन्ति इष् pos=v,p=3,n=p,l=lat
अपण्डिताः अपण्डित pos=a,g=m,c=1,n=p
अण्डाद् अण्ड pos=n,g=n,c=5,n=s
भिन्नाद् भिद् pos=va,g=n,c=5,n=s,f=part
बभुः भा pos=v,p=3,n=p,l=lit
शैला शैल pos=n,g=m,c=1,n=p
दिशो दिश् pos=n,g=f,c=1,n=p
ऽम्भः अम्भस् pos=n,g=n,c=1,n=s
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
दिवम् दिव pos=n,g=n,c=1,n=s