Original

तथा प्रजापतिर्ब्रह्मा अव्यक्तः प्रभवाप्ययः ।येनेदं निखिलं विश्वं जनितं स्थावरं चरम् ॥ १५ ॥

Segmented

तथा प्रजापतिः ब्रह्मा अव्यक्तः प्रभव-अप्ययः येन इदम् निखिलम् विश्वम् जनितम् स्थावरम् चरम्

Analysis

Word Lemma Parse
तथा तथा pos=i
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
अव्यक्तः अव्यक्त pos=a,g=m,c=1,n=s
प्रभव प्रभव pos=n,comp=y
अप्ययः अप्यय pos=n,g=m,c=1,n=s
येन यद् pos=n,g=m,c=3,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
निखिलम् निखिल pos=a,g=n,c=1,n=s
विश्वम् विश्व pos=n,g=n,c=1,n=s
जनितम् जनय् pos=va,g=n,c=1,n=s,f=part
स्थावरम् स्थावर pos=a,g=n,c=1,n=s
चरम् चर pos=a,g=n,c=1,n=s