Original

अथ वा ब्राह्मणश्रेष्ठमनु भूतानुपालकम् ।कर्तारं जीवलोकस्य कस्माज्जानन्विमुह्यसे ॥ १४ ॥

Segmented

अथ वा ब्राह्मण-श्रेष्ठम् अनु भूत-अनुपालकम् कर्तारम् जीवलोकस्य कस्मात् जानन् विमुह्यसे

Analysis

Word Lemma Parse
अथ अथ pos=i
वा वा pos=i
ब्राह्मण ब्राह्मण pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
अनु अनु pos=i
भूत भूत pos=n,comp=y
अनुपालकम् अनुपालक pos=a,g=m,c=2,n=s
कर्तारम् कर्तृ pos=n,g=m,c=2,n=s
जीवलोकस्य जीवलोक pos=n,g=m,c=6,n=s
कस्मात् कस्मात् pos=i
जानन् ज्ञा pos=va,g=m,c=1,n=s,f=part
विमुह्यसे विमुह् pos=v,p=2,n=s,l=lat