Original

अग्निं त्वं यजसे नित्यं कस्मादर्जुन ब्राह्मणम् ।स हि सर्वस्य लोकस्य हव्यवाट्किं न वेत्सि तम् ॥ १३ ॥

Segmented

अग्निम् त्वम् यजसे नित्यम् कस्माद् अर्जुन ब्राह्मणम् स हि सर्वस्य लोकस्य हव्यवाट् किम् न वेत्सि तम्

Analysis

Word Lemma Parse
अग्निम् अग्नि pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
यजसे यज् pos=v,p=2,n=s,l=lat
नित्यम् नित्यम् pos=i
कस्माद् कस्मात् pos=i
अर्जुन अर्जुन pos=n,g=m,c=8,n=s
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
सर्वस्य सर्व pos=n,g=m,c=6,n=s
लोकस्य लोक pos=n,g=m,c=6,n=s
हव्यवाट् हव्यवह् pos=n,g=,c=1,n=s
किम् किम् pos=i
pos=i
वेत्सि विद् pos=v,p=2,n=s,l=lat
तम् तद् pos=n,g=m,c=2,n=s