Original

त्वया च विपुलं राज्यं बलं धर्मः श्रुतं तथा ।दत्तात्रेयप्रसादेन प्राप्तं परमदुर्लभम् ॥ १२ ॥

Segmented

त्वया च विपुलम् राज्यम् बलम् धर्मः श्रुतम् तथा दत्तात्रेय-प्रसादेन प्राप्तम् परम-दुर्लभम्

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
pos=i
विपुलम् विपुल pos=a,g=n,c=1,n=s
राज्यम् राज्य pos=n,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
श्रुतम् श्रुत pos=n,g=n,c=1,n=s
तथा तथा pos=i
दत्तात्रेय दत्तात्रेय pos=n,comp=y
प्रसादेन प्रसाद pos=n,g=m,c=3,n=s
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
परम परम pos=a,comp=y
दुर्लभम् दुर्लभ pos=a,g=n,c=1,n=s