Original

समो न त्वं द्विजातिभ्यः श्रेष्ठं विद्धि नराधिप ।गर्भस्थान्ब्राह्मणान्सम्यङ्नमस्यति किल प्रभुः ॥ १० ॥

Segmented

समो न त्वम् द्विजातिभ्यः श्रेष्ठम् विद्धि नराधिप गर्भ-स्थान् ब्राह्मणान् सम्यङ् नमस्यति किल प्रभुः

Analysis

Word Lemma Parse
समो सम pos=n,g=m,c=1,n=s
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
द्विजातिभ्यः द्विजाति pos=n,g=m,c=4,n=p
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
नराधिप नराधिप pos=n,g=m,c=8,n=s
गर्भ गर्भ pos=n,comp=y
स्थान् स्थ pos=a,g=m,c=2,n=p
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
सम्यङ् सम्यक् pos=i
नमस्यति नमस्य् pos=v,p=3,n=s,l=lat
किल किल pos=i
प्रभुः प्रभु pos=n,g=m,c=1,n=s