Original

वायुरुवाच ।शृणु मूढ गुणान्कांश्चिद्ब्राह्मणानां महात्मनाम् ।ये त्वया कीर्तिता राजंस्तेभ्योऽथ ब्राह्मणो वरः ॥ १ ॥

Segmented

वायुः उवाच शृणु मूढ गुणान् कांश्चिद् ब्राह्मणानाम् महात्मनाम् ये त्वया कीर्तिता राजन् तेभ्यः ऽथ ब्राह्मणो वरः

Analysis

Word Lemma Parse
वायुः वायु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शृणु श्रु pos=v,p=2,n=s,l=lot
मूढ मुह् pos=va,g=m,c=8,n=s,f=part
गुणान् गुण pos=n,g=m,c=2,n=p
कांश्चिद् कश्चित् pos=n,g=m,c=2,n=p
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
ये यद् pos=n,g=m,c=1,n=p
त्वया त्वद् pos=n,g=,c=3,n=s
कीर्तिता कीर्तय् pos=va,g=m,c=1,n=p,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
तेभ्यः तद् pos=n,g=m,c=5,n=p
ऽथ अथ pos=i
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
वरः वर pos=a,g=m,c=1,n=s