Original

चतुर्थं तु वरं याचे त्वामहं द्विजसत्तम ।तं ममानुग्रहकृते दातुमर्हस्यनिन्दित ।अनुशासन्तु मां सन्तो मिथ्यावृत्तं तदाश्रयम् ॥ ९ ॥

Segmented

चतुर्थम् तु वरम् याचे त्वाम् अहम् द्विजसत्तम तम् मे अनुग्रह-कृते दातुम् अर्हसि अनिन्दितैः अनुशासन्तु माम् सन्तो मिथ्या वृत्तम् तद्-आश्रयम्

Analysis

Word Lemma Parse
चतुर्थम् चतुर्थ pos=a,g=m,c=2,n=s
तु तु pos=i
वरम् वर pos=n,g=m,c=2,n=s
याचे याच् pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
द्विजसत्तम द्विजसत्तम pos=n,g=m,c=8,n=s
तम् तद् pos=n,g=m,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
अनुग्रह अनुग्रह pos=n,comp=y
कृते कृते pos=i
दातुम् दा pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
अनिन्दितैः अनिन्दित pos=a,g=m,c=8,n=s
अनुशासन्तु अनुशास् pos=v,p=3,n=p,l=lot
माम् मद् pos=n,g=,c=2,n=s
सन्तो सत् pos=a,g=m,c=1,n=p
मिथ्या मिथ्या pos=i
वृत्तम् वृत् pos=va,g=m,c=2,n=s,f=part
तद् तद् pos=n,comp=y
आश्रयम् आश्रय pos=n,g=m,c=2,n=s