Original

मम बाहुसहस्रं तु पश्यन्तां सैनिका रणे ।विक्रमेण महीं कृत्स्नां जयेयं विपुलव्रत ।तां च धर्मेण संप्राप्य पालयेयमतन्द्रितः ॥ ८ ॥

Segmented

मम बाहु-सहस्रम् तु पश्यन्ताम् सैनिका रणे विक्रमेण महीम् कृत्स्नाम् जयेयम् विपुल-व्रत ताम् च धर्मेण सम्प्राप्य पालयेयम् अतन्द्रितः

Analysis

Word Lemma Parse
मम मद् pos=n,g=,c=6,n=s
बाहु बाहु pos=n,comp=y
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
तु तु pos=i
पश्यन्ताम् पश् pos=v,p=3,n=p,l=lot
सैनिका सैनिक pos=n,g=m,c=1,n=p
रणे रण pos=n,g=m,c=7,n=s
विक्रमेण विक्रम pos=n,g=m,c=3,n=s
महीम् मही pos=n,g=f,c=2,n=s
कृत्स्नाम् कृत्स्न pos=a,g=f,c=2,n=s
जयेयम् जि pos=v,p=1,n=s,l=vidhilin
विपुल विपुल pos=a,comp=y
व्रत व्रत pos=n,g=m,c=8,n=s
ताम् तद् pos=n,g=f,c=2,n=s
pos=i
धर्मेण धर्म pos=n,g=m,c=3,n=s
सम्प्राप्य सम्प्राप् pos=vi
पालयेयम् पालय् pos=v,p=1,n=s,l=vidhilin
अतन्द्रितः अतन्द्रित pos=a,g=m,c=1,n=s