Original

स वरैश्छन्दितस्तेन नृपो वचनमब्रवीत् ।सहस्रबाहुर्भूयां वै चमूमध्ये गृहेऽन्यथा ॥ ७ ॥

Segmented

स वरैः छन्दितः तेन नृपो वचनम् अब्रवीत् सहस्र-बाहुः भूयाम् वै चमू-मध्ये गृहे ऽन्यथा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वरैः वर pos=n,g=m,c=3,n=p
छन्दितः छन्दय् pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
नृपो नृप pos=n,g=m,c=1,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
सहस्र सहस्र pos=n,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
भूयाम् भू pos=v,p=1,n=s,l=ashirlin
वै वै pos=i
चमू चमू pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
गृहे गृह pos=n,g=n,c=7,n=s
ऽन्यथा अन्यथा pos=i