Original

आराधयामास च तं कृतवीर्यात्मजो मुनिम् ।न्यमन्त्रयत संहृष्टः स द्विजश्च वरैस्त्रिभिः ॥ ६ ॥

Segmented

आराधयामास च तम् कृतवीर्य-आत्मजः मुनिम् न्यमन्त्रयत संहृष्टः स द्विजः च वरैः त्रिभिः

Analysis

Word Lemma Parse
आराधयामास आराधय् pos=v,p=3,n=s,l=lit
pos=i
तम् तद् pos=n,g=m,c=2,n=s
कृतवीर्य कृतवीर्य pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
मुनिम् मुनि pos=n,g=m,c=2,n=s
न्यमन्त्रयत निमन्त्रय् pos=v,p=3,n=s,l=lan
संहृष्टः संहृष् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
द्विजः द्विज pos=n,g=m,c=1,n=s
pos=i
वरैः वर pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p