Original

स्ववित्तं तेन दत्तं तु दत्तात्रेयाय कारणे ।क्षत्रधर्मं पुरस्कृत्य विनयं श्रुतमेव च ॥ ५ ॥

Segmented

स्व-वित्तम् तेन दत्तम् तु दत्तात्रेयाय कारणे क्षत्र-धर्मम् पुरस्कृत्य विनयम् श्रुतम् एव च

Analysis

Word Lemma Parse
स्व स्व pos=a,comp=y
वित्तम् वित्त pos=n,g=n,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
तु तु pos=i
दत्तात्रेयाय दत्तात्रेय pos=n,g=m,c=4,n=s
कारणे कारण pos=n,g=n,c=7,n=s
क्षत्र क्षत्र pos=n,comp=y
धर्मम् धर्म pos=n,g=m,c=2,n=s
पुरस्कृत्य पुरस्कृ pos=vi
विनयम् विनय pos=n,g=m,c=2,n=s
श्रुतम् श्रुत pos=n,g=n,c=2,n=s
एव एव pos=i
pos=i