Original

स तु रत्नाकरवतीं सद्वीपां सागराम्बराम् ।शशास सर्वां पृथिवीं हैहयः सत्यविक्रमः ॥ ४ ॥

Segmented

स तु रत्न-आकरवत् स द्वीपाम् सागराम्बराम् शशास सर्वाम् पृथिवीम् हैहयः सत्य-विक्रमः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
रत्न रत्न pos=n,comp=y
आकरवत् आकरवत् pos=a,g=f,c=2,n=s
pos=i
द्वीपाम् द्वीप pos=n,g=f,c=2,n=s
सागराम्बराम् सागराम्बरा pos=n,g=f,c=2,n=s
शशास शास् pos=v,p=3,n=s,l=lit
सर्वाम् सर्व pos=n,g=f,c=2,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
हैहयः हैहय pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s